Monday, February 29, 2016

SANSKRIT in NASA संस्कृत की लगती है क्लास वैज्ञानिकों के लिए नासा में

#savesanskritsavesanskriti
संस्कृत की लगती है क्लास वैज्ञानिकों के लिए नासा में
NASA scientists hail Sanskrit as the only perfect language
Pt. shri Durgeshacharya ji maharaj
NASA scientists hail Sanskrit as the only perfect language.


radhe raah de

Monday, February 22, 2016

sanskrit bhasha (naiv klista na cha kathina)

सुरससुबोधा विश्वमनोज्ञा
ललिता हृद्या रमणीया ।
अमृतवाणी संस्कृतभाषा
नैव क्लिष्टा न च कठिना ॥प॥

कविकोकिल-वाल्मीकि-विरचिता
रामायण-रमणीयकथा ।
अतीवसरला मधुरमञ्जुला
नैव क्लिष्टा न च कठिना ॥१॥

व्यासविरचिता गणेशलिखिता
महाभारते पुण्यकथा ।
कौरव-पाण्डव-सञ्गर-मथिता
नैव क्लिष्टा न च कठिना ॥२॥

कुरुक्षेत्र-समराञ्गण-गीता
विश्ववन्दिता भगवद्गीता ।
अमृतमधुरा कर्मदीपिका
नैव क्लिष्टा न च कठिना ॥३॥

कविकुलगुरु-नव-रसोन्मेषजा
ऋतु-रघु-कुमार-कविता ।
विक्रम-शाकुन्तल-मालविका
नैव क्लिष्टा न च कठिना ॥४॥

@pt.shridurgeshacharyajimaharaj (09329876583)